Declension table of ?samabhiṣṭuta

Deva

MasculineSingularDualPlural
Nominativesamabhiṣṭutaḥ samabhiṣṭutau samabhiṣṭutāḥ
Vocativesamabhiṣṭuta samabhiṣṭutau samabhiṣṭutāḥ
Accusativesamabhiṣṭutam samabhiṣṭutau samabhiṣṭutān
Instrumentalsamabhiṣṭutena samabhiṣṭutābhyām samabhiṣṭutaiḥ samabhiṣṭutebhiḥ
Dativesamabhiṣṭutāya samabhiṣṭutābhyām samabhiṣṭutebhyaḥ
Ablativesamabhiṣṭutāt samabhiṣṭutābhyām samabhiṣṭutebhyaḥ
Genitivesamabhiṣṭutasya samabhiṣṭutayoḥ samabhiṣṭutānām
Locativesamabhiṣṭute samabhiṣṭutayoḥ samabhiṣṭuteṣu

Compound samabhiṣṭuta -

Adverb -samabhiṣṭutam -samabhiṣṭutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria