Declension table of samāśvāsya

Deva

MasculineSingularDualPlural
Nominativesamāśvāsyaḥ samāśvāsyau samāśvāsyāḥ
Vocativesamāśvāsya samāśvāsyau samāśvāsyāḥ
Accusativesamāśvāsyam samāśvāsyau samāśvāsyān
Instrumentalsamāśvāsyena samāśvāsyābhyām samāśvāsyaiḥ
Dativesamāśvāsyāya samāśvāsyābhyām samāśvāsyebhyaḥ
Ablativesamāśvāsyāt samāśvāsyābhyām samāśvāsyebhyaḥ
Genitivesamāśvāsyasya samāśvāsyayoḥ samāśvāsyānām
Locativesamāśvāsye samāśvāsyayoḥ samāśvāsyeṣu

Compound samāśvāsya -

Adverb -samāśvāsyam -samāśvāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria