Declension table of ?samāśrayaṇīyā

Deva

FeminineSingularDualPlural
Nominativesamāśrayaṇīyā samāśrayaṇīye samāśrayaṇīyāḥ
Vocativesamāśrayaṇīye samāśrayaṇīye samāśrayaṇīyāḥ
Accusativesamāśrayaṇīyām samāśrayaṇīye samāśrayaṇīyāḥ
Instrumentalsamāśrayaṇīyayā samāśrayaṇīyābhyām samāśrayaṇīyābhiḥ
Dativesamāśrayaṇīyāyai samāśrayaṇīyābhyām samāśrayaṇīyābhyaḥ
Ablativesamāśrayaṇīyāyāḥ samāśrayaṇīyābhyām samāśrayaṇīyābhyaḥ
Genitivesamāśrayaṇīyāyāḥ samāśrayaṇīyayoḥ samāśrayaṇīyānām
Locativesamāśrayaṇīyāyām samāśrayaṇīyayoḥ samāśrayaṇīyāsu

Adverb -samāśrayaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria