Declension table of ?samāśrayaṇīya

Deva

MasculineSingularDualPlural
Nominativesamāśrayaṇīyaḥ samāśrayaṇīyau samāśrayaṇīyāḥ
Vocativesamāśrayaṇīya samāśrayaṇīyau samāśrayaṇīyāḥ
Accusativesamāśrayaṇīyam samāśrayaṇīyau samāśrayaṇīyān
Instrumentalsamāśrayaṇīyena samāśrayaṇīyābhyām samāśrayaṇīyaiḥ samāśrayaṇīyebhiḥ
Dativesamāśrayaṇīyāya samāśrayaṇīyābhyām samāśrayaṇīyebhyaḥ
Ablativesamāśrayaṇīyāt samāśrayaṇīyābhyām samāśrayaṇīyebhyaḥ
Genitivesamāśrayaṇīyasya samāśrayaṇīyayoḥ samāśrayaṇīyānām
Locativesamāśrayaṇīye samāśrayaṇīyayoḥ samāśrayaṇīyeṣu

Compound samāśrayaṇīya -

Adverb -samāśrayaṇīyam -samāśrayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria