Declension table of ?samāśrayaṇasampradāya

Deva

MasculineSingularDualPlural
Nominativesamāśrayaṇasampradāyaḥ samāśrayaṇasampradāyau samāśrayaṇasampradāyāḥ
Vocativesamāśrayaṇasampradāya samāśrayaṇasampradāyau samāśrayaṇasampradāyāḥ
Accusativesamāśrayaṇasampradāyam samāśrayaṇasampradāyau samāśrayaṇasampradāyān
Instrumentalsamāśrayaṇasampradāyena samāśrayaṇasampradāyābhyām samāśrayaṇasampradāyaiḥ samāśrayaṇasampradāyebhiḥ
Dativesamāśrayaṇasampradāyāya samāśrayaṇasampradāyābhyām samāśrayaṇasampradāyebhyaḥ
Ablativesamāśrayaṇasampradāyāt samāśrayaṇasampradāyābhyām samāśrayaṇasampradāyebhyaḥ
Genitivesamāśrayaṇasampradāyasya samāśrayaṇasampradāyayoḥ samāśrayaṇasampradāyānām
Locativesamāśrayaṇasampradāye samāśrayaṇasampradāyayoḥ samāśrayaṇasampradāyeṣu

Compound samāśrayaṇasampradāya -

Adverb -samāśrayaṇasampradāyam -samāśrayaṇasampradāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria