Declension table of samāśrayaṇasampradāyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāśrayaṇasampradāyaḥ | samāśrayaṇasampradāyau | samāśrayaṇasampradāyāḥ |
Vocative | samāśrayaṇasampradāya | samāśrayaṇasampradāyau | samāśrayaṇasampradāyāḥ |
Accusative | samāśrayaṇasampradāyam | samāśrayaṇasampradāyau | samāśrayaṇasampradāyān |
Instrumental | samāśrayaṇasampradāyena | samāśrayaṇasampradāyābhyām | samāśrayaṇasampradāyaiḥ |
Dative | samāśrayaṇasampradāyāya | samāśrayaṇasampradāyābhyām | samāśrayaṇasampradāyebhyaḥ |
Ablative | samāśrayaṇasampradāyāt | samāśrayaṇasampradāyābhyām | samāśrayaṇasampradāyebhyaḥ |
Genitive | samāśrayaṇasampradāyasya | samāśrayaṇasampradāyayoḥ | samāśrayaṇasampradāyānām |
Locative | samāśrayaṇasampradāye | samāśrayaṇasampradāyayoḥ | samāśrayaṇasampradāyeṣu |