Declension table of ?samāśrayaṇa

Deva

NeuterSingularDualPlural
Nominativesamāśrayaṇam samāśrayaṇe samāśrayaṇāni
Vocativesamāśrayaṇa samāśrayaṇe samāśrayaṇāni
Accusativesamāśrayaṇam samāśrayaṇe samāśrayaṇāni
Instrumentalsamāśrayaṇena samāśrayaṇābhyām samāśrayaṇaiḥ
Dativesamāśrayaṇāya samāśrayaṇābhyām samāśrayaṇebhyaḥ
Ablativesamāśrayaṇāt samāśrayaṇābhyām samāśrayaṇebhyaḥ
Genitivesamāśrayaṇasya samāśrayaṇayoḥ samāśrayaṇānām
Locativesamāśrayaṇe samāśrayaṇayoḥ samāśrayaṇeṣu

Compound samāśrayaṇa -

Adverb -samāśrayaṇam -samāśrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria