Declension table of ?samāśraya

Deva

MasculineSingularDualPlural
Nominativesamāśrayaḥ samāśrayau samāśrayāḥ
Vocativesamāśraya samāśrayau samāśrayāḥ
Accusativesamāśrayam samāśrayau samāśrayān
Instrumentalsamāśrayeṇa samāśrayābhyām samāśrayaiḥ samāśrayebhiḥ
Dativesamāśrayāya samāśrayābhyām samāśrayebhyaḥ
Ablativesamāśrayāt samāśrayābhyām samāśrayebhyaḥ
Genitivesamāśrayasya samāśrayayoḥ samāśrayāṇām
Locativesamāśraye samāśrayayoḥ samāśrayeṣu

Compound samāśraya -

Adverb -samāśrayam -samāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria