Declension table of samāśliṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāśliṣṭam | samāśliṣṭe | samāśliṣṭāni |
Vocative | samāśliṣṭa | samāśliṣṭe | samāśliṣṭāni |
Accusative | samāśliṣṭam | samāśliṣṭe | samāśliṣṭāni |
Instrumental | samāśliṣṭena | samāśliṣṭābhyām | samāśliṣṭaiḥ |
Dative | samāśliṣṭāya | samāśliṣṭābhyām | samāśliṣṭebhyaḥ |
Ablative | samāśliṣṭāt | samāśliṣṭābhyām | samāśliṣṭebhyaḥ |
Genitive | samāśliṣṭasya | samāśliṣṭayoḥ | samāśliṣṭānām |
Locative | samāśliṣṭe | samāśliṣṭayoḥ | samāśliṣṭeṣu |