Declension table of samāśliṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāśliṣṭaḥ | samāśliṣṭau | samāśliṣṭāḥ |
Vocative | samāśliṣṭa | samāśliṣṭau | samāśliṣṭāḥ |
Accusative | samāśliṣṭam | samāśliṣṭau | samāśliṣṭān |
Instrumental | samāśliṣṭena | samāśliṣṭābhyām | samāśliṣṭaiḥ |
Dative | samāśliṣṭāya | samāśliṣṭābhyām | samāśliṣṭebhyaḥ |
Ablative | samāśliṣṭāt | samāśliṣṭābhyām | samāśliṣṭebhyaḥ |
Genitive | samāśliṣṭasya | samāśliṣṭayoḥ | samāśliṣṭānām |
Locative | samāśliṣṭe | samāśliṣṭayoḥ | samāśliṣṭeṣu |