Declension table of ?samāśliṣṭa

Deva

MasculineSingularDualPlural
Nominativesamāśliṣṭaḥ samāśliṣṭau samāśliṣṭāḥ
Vocativesamāśliṣṭa samāśliṣṭau samāśliṣṭāḥ
Accusativesamāśliṣṭam samāśliṣṭau samāśliṣṭān
Instrumentalsamāśliṣṭena samāśliṣṭābhyām samāśliṣṭaiḥ samāśliṣṭebhiḥ
Dativesamāśliṣṭāya samāśliṣṭābhyām samāśliṣṭebhyaḥ
Ablativesamāśliṣṭāt samāśliṣṭābhyām samāśliṣṭebhyaḥ
Genitivesamāśliṣṭasya samāśliṣṭayoḥ samāśliṣṭānām
Locativesamāśliṣṭe samāśliṣṭayoḥ samāśliṣṭeṣu

Compound samāśliṣṭa -

Adverb -samāśliṣṭam -samāśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria