Declension table of samāśleṣaṇa

Deva

NeuterSingularDualPlural
Nominativesamāśleṣaṇam samāśleṣaṇe samāśleṣaṇāni
Vocativesamāśleṣaṇa samāśleṣaṇe samāśleṣaṇāni
Accusativesamāśleṣaṇam samāśleṣaṇe samāśleṣaṇāni
Instrumentalsamāśleṣaṇena samāśleṣaṇābhyām samāśleṣaṇaiḥ
Dativesamāśleṣaṇāya samāśleṣaṇābhyām samāśleṣaṇebhyaḥ
Ablativesamāśleṣaṇāt samāśleṣaṇābhyām samāśleṣaṇebhyaḥ
Genitivesamāśleṣaṇasya samāśleṣaṇayoḥ samāśleṣaṇānām
Locativesamāśleṣaṇe samāśleṣaṇayoḥ samāśleṣaṇeṣu

Compound samāśleṣaṇa -

Adverb -samāśleṣaṇam -samāśleṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria