Declension table of samāśleṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāśleṣaṇam | samāśleṣaṇe | samāśleṣaṇāni |
Vocative | samāśleṣaṇa | samāśleṣaṇe | samāśleṣaṇāni |
Accusative | samāśleṣaṇam | samāśleṣaṇe | samāśleṣaṇāni |
Instrumental | samāśleṣaṇena | samāśleṣaṇābhyām | samāśleṣaṇaiḥ |
Dative | samāśleṣaṇāya | samāśleṣaṇābhyām | samāśleṣaṇebhyaḥ |
Ablative | samāśleṣaṇāt | samāśleṣaṇābhyām | samāśleṣaṇebhyaḥ |
Genitive | samāśleṣaṇasya | samāśleṣaṇayoḥ | samāśleṣaṇānām |
Locative | samāśleṣaṇe | samāśleṣaṇayoḥ | samāśleṣaṇeṣu |