Declension table of ?samāśleṣa

Deva

MasculineSingularDualPlural
Nominativesamāśleṣaḥ samāśleṣau samāśleṣāḥ
Vocativesamāśleṣa samāśleṣau samāśleṣāḥ
Accusativesamāśleṣam samāśleṣau samāśleṣān
Instrumentalsamāśleṣeṇa samāśleṣābhyām samāśleṣaiḥ samāśleṣebhiḥ
Dativesamāśleṣāya samāśleṣābhyām samāśleṣebhyaḥ
Ablativesamāśleṣāt samāśleṣābhyām samāśleṣebhyaḥ
Genitivesamāśleṣasya samāśleṣayoḥ samāśleṣāṇām
Locativesamāśleṣe samāśleṣayoḥ samāśleṣeṣu

Compound samāśleṣa -

Adverb -samāśleṣam -samāśleṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria