Declension table of ?samāśaṅkita

Deva

NeuterSingularDualPlural
Nominativesamāśaṅkitam samāśaṅkite samāśaṅkitāni
Vocativesamāśaṅkita samāśaṅkite samāśaṅkitāni
Accusativesamāśaṅkitam samāśaṅkite samāśaṅkitāni
Instrumentalsamāśaṅkitena samāśaṅkitābhyām samāśaṅkitaiḥ
Dativesamāśaṅkitāya samāśaṅkitābhyām samāśaṅkitebhyaḥ
Ablativesamāśaṅkitāt samāśaṅkitābhyām samāśaṅkitebhyaḥ
Genitivesamāśaṅkitasya samāśaṅkitayoḥ samāśaṅkitānām
Locativesamāśaṅkite samāśaṅkitayoḥ samāśaṅkiteṣu

Compound samāśaṅkita -

Adverb -samāśaṅkitam -samāśaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria