Declension table of ?samāśaṅkita

Deva

MasculineSingularDualPlural
Nominativesamāśaṅkitaḥ samāśaṅkitau samāśaṅkitāḥ
Vocativesamāśaṅkita samāśaṅkitau samāśaṅkitāḥ
Accusativesamāśaṅkitam samāśaṅkitau samāśaṅkitān
Instrumentalsamāśaṅkitena samāśaṅkitābhyām samāśaṅkitaiḥ samāśaṅkitebhiḥ
Dativesamāśaṅkitāya samāśaṅkitābhyām samāśaṅkitebhyaḥ
Ablativesamāśaṅkitāt samāśaṅkitābhyām samāśaṅkitebhyaḥ
Genitivesamāśaṅkitasya samāśaṅkitayoḥ samāśaṅkitānām
Locativesamāśaṅkite samāśaṅkitayoḥ samāśaṅkiteṣu

Compound samāśaṅkita -

Adverb -samāśaṅkitam -samāśaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria