Declension table of ?samāyuta

Deva

NeuterSingularDualPlural
Nominativesamāyutam samāyute samāyutāni
Vocativesamāyuta samāyute samāyutāni
Accusativesamāyutam samāyute samāyutāni
Instrumentalsamāyutena samāyutābhyām samāyutaiḥ
Dativesamāyutāya samāyutābhyām samāyutebhyaḥ
Ablativesamāyutāt samāyutābhyām samāyutebhyaḥ
Genitivesamāyutasya samāyutayoḥ samāyutānām
Locativesamāyute samāyutayoḥ samāyuteṣu

Compound samāyuta -

Adverb -samāyutam -samāyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria