Declension table of ?samāyatta

Deva

NeuterSingularDualPlural
Nominativesamāyattam samāyatte samāyattāni
Vocativesamāyatta samāyatte samāyattāni
Accusativesamāyattam samāyatte samāyattāni
Instrumentalsamāyattena samāyattābhyām samāyattaiḥ
Dativesamāyattāya samāyattābhyām samāyattebhyaḥ
Ablativesamāyattāt samāyattābhyām samāyattebhyaḥ
Genitivesamāyattasya samāyattayoḥ samāyattānām
Locativesamāyatte samāyattayoḥ samāyatteṣu

Compound samāyatta -

Adverb -samāyattam -samāyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria