Declension table of samāyattaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāyattam | samāyatte | samāyattāni |
Vocative | samāyatta | samāyatte | samāyattāni |
Accusative | samāyattam | samāyatte | samāyattāni |
Instrumental | samāyattena | samāyattābhyām | samāyattaiḥ |
Dative | samāyattāya | samāyattābhyām | samāyattebhyaḥ |
Ablative | samāyattāt | samāyattābhyām | samāyattebhyaḥ |
Genitive | samāyattasya | samāyattayoḥ | samāyattānām |
Locative | samāyatte | samāyattayoḥ | samāyatteṣu |