Declension table of ?samāyata

Deva

NeuterSingularDualPlural
Nominativesamāyatam samāyate samāyatāni
Vocativesamāyata samāyate samāyatāni
Accusativesamāyatam samāyate samāyatāni
Instrumentalsamāyatena samāyatābhyām samāyataiḥ
Dativesamāyatāya samāyatābhyām samāyatebhyaḥ
Ablativesamāyatāt samāyatābhyām samāyatebhyaḥ
Genitivesamāyatasya samāyatayoḥ samāyatānām
Locativesamāyate samāyatayoḥ samāyateṣu

Compound samāyata -

Adverb -samāyatam -samāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria