Declension table of ?samāyata

Deva

MasculineSingularDualPlural
Nominativesamāyataḥ samāyatau samāyatāḥ
Vocativesamāyata samāyatau samāyatāḥ
Accusativesamāyatam samāyatau samāyatān
Instrumentalsamāyatena samāyatābhyām samāyataiḥ samāyatebhiḥ
Dativesamāyatāya samāyatābhyām samāyatebhyaḥ
Ablativesamāyatāt samāyatābhyām samāyatebhyaḥ
Genitivesamāyatasya samāyatayoḥ samāyatānām
Locativesamāyate samāyatayoḥ samāyateṣu

Compound samāyata -

Adverb -samāyatam -samāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria