Declension table of ?samāyasta

Deva

NeuterSingularDualPlural
Nominativesamāyastam samāyaste samāyastāni
Vocativesamāyasta samāyaste samāyastāni
Accusativesamāyastam samāyaste samāyastāni
Instrumentalsamāyastena samāyastābhyām samāyastaiḥ
Dativesamāyastāya samāyastābhyām samāyastebhyaḥ
Ablativesamāyastāt samāyastābhyām samāyastebhyaḥ
Genitivesamāyastasya samāyastayoḥ samāyastānām
Locativesamāyaste samāyastayoḥ samāyasteṣu

Compound samāyasta -

Adverb -samāyastam -samāyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria