Declension table of samāyastaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāyastam | samāyaste | samāyastāni |
Vocative | samāyasta | samāyaste | samāyastāni |
Accusative | samāyastam | samāyaste | samāyastāni |
Instrumental | samāyastena | samāyastābhyām | samāyastaiḥ |
Dative | samāyastāya | samāyastābhyām | samāyastebhyaḥ |
Ablative | samāyastāt | samāyastābhyām | samāyastebhyaḥ |
Genitive | samāyastasya | samāyastayoḥ | samāyastānām |
Locative | samāyaste | samāyastayoḥ | samāyasteṣu |