Declension table of samāyasta

Deva

MasculineSingularDualPlural
Nominativesamāyastaḥ samāyastau samāyastāḥ
Vocativesamāyasta samāyastau samāyastāḥ
Accusativesamāyastam samāyastau samāyastān
Instrumentalsamāyastena samāyastābhyām samāyastaiḥ
Dativesamāyastāya samāyastābhyām samāyastebhyaḥ
Ablativesamāyastāt samāyastābhyām samāyastebhyaḥ
Genitivesamāyastasya samāyastayoḥ samāyastānām
Locativesamāyaste samāyastayoḥ samāyasteṣu

Compound samāyasta -

Adverb -samāyastam -samāyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria