Declension table of ?samāyātā

Deva

FeminineSingularDualPlural
Nominativesamāyātā samāyāte samāyātāḥ
Vocativesamāyāte samāyāte samāyātāḥ
Accusativesamāyātām samāyāte samāyātāḥ
Instrumentalsamāyātayā samāyātābhyām samāyātābhiḥ
Dativesamāyātāyai samāyātābhyām samāyātābhyaḥ
Ablativesamāyātāyāḥ samāyātābhyām samāyātābhyaḥ
Genitivesamāyātāyāḥ samāyātayoḥ samāyātānām
Locativesamāyātāyām samāyātayoḥ samāyātāsu

Adverb -samāyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria