Declension table of ?samāyāta

Deva

NeuterSingularDualPlural
Nominativesamāyātam samāyāte samāyātāni
Vocativesamāyāta samāyāte samāyātāni
Accusativesamāyātam samāyāte samāyātāni
Instrumentalsamāyātena samāyātābhyām samāyātaiḥ
Dativesamāyātāya samāyātābhyām samāyātebhyaḥ
Ablativesamāyātāt samāyātābhyām samāyātebhyaḥ
Genitivesamāyātasya samāyātayoḥ samāyātānām
Locativesamāyāte samāyātayoḥ samāyāteṣu

Compound samāyāta -

Adverb -samāyātam -samāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria