Declension table of ?samāvikartā

Deva

FeminineSingularDualPlural
Nominativesamāvikartā samāvikarte samāvikartāḥ
Vocativesamāvikarte samāvikarte samāvikartāḥ
Accusativesamāvikartām samāvikarte samāvikartāḥ
Instrumentalsamāvikartayā samāvikartābhyām samāvikartābhiḥ
Dativesamāvikartāyai samāvikartābhyām samāvikartābhyaḥ
Ablativesamāvikartāyāḥ samāvikartābhyām samāvikartābhyaḥ
Genitivesamāvikartāyāḥ samāvikartayoḥ samāvikartānām
Locativesamāvikartāyām samāvikartayoḥ samāvikartāsu

Adverb -samāvikartam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria