Declension table of ?samāvikarta

Deva

MasculineSingularDualPlural
Nominativesamāvikartaḥ samāvikartau samāvikartāḥ
Vocativesamāvikarta samāvikartau samāvikartāḥ
Accusativesamāvikartam samāvikartau samāvikartān
Instrumentalsamāvikartena samāvikartābhyām samāvikartaiḥ samāvikartebhiḥ
Dativesamāvikartāya samāvikartābhyām samāvikartebhyaḥ
Ablativesamāvikartāt samāvikartābhyām samāvikartebhyaḥ
Genitivesamāvikartasya samāvikartayoḥ samāvikartānām
Locativesamāvikarte samāvikartayoḥ samāvikarteṣu

Compound samāvikarta -

Adverb -samāvikartam -samāvikartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria