Declension table of ?samāvigna

Deva

NeuterSingularDualPlural
Nominativesamāvignam samāvigne samāvignāni
Vocativesamāvigna samāvigne samāvignāni
Accusativesamāvignam samāvigne samāvignāni
Instrumentalsamāvignena samāvignābhyām samāvignaiḥ
Dativesamāvignāya samāvignābhyām samāvignebhyaḥ
Ablativesamāvignāt samāvignābhyām samāvignebhyaḥ
Genitivesamāvignasya samāvignayoḥ samāvignānām
Locativesamāvigne samāvignayoḥ samāvigneṣu

Compound samāvigna -

Adverb -samāvignam -samāvignāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria