Declension table of samāvigna

Deva

MasculineSingularDualPlural
Nominativesamāvignaḥ samāvignau samāvignāḥ
Vocativesamāvigna samāvignau samāvignāḥ
Accusativesamāvignam samāvignau samāvignān
Instrumentalsamāvignena samāvignābhyām samāvignaiḥ
Dativesamāvignāya samāvignābhyām samāvignebhyaḥ
Ablativesamāvignāt samāvignābhyām samāvignebhyaḥ
Genitivesamāvignasya samāvignayoḥ samāvignānām
Locativesamāvigne samāvignayoḥ samāvigneṣu

Compound samāvigna -

Adverb -samāvignam -samāvignāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria