Declension table of ?samāviddha

Deva

NeuterSingularDualPlural
Nominativesamāviddham samāviddhe samāviddhāni
Vocativesamāviddha samāviddhe samāviddhāni
Accusativesamāviddham samāviddhe samāviddhāni
Instrumentalsamāviddhena samāviddhābhyām samāviddhaiḥ
Dativesamāviddhāya samāviddhābhyām samāviddhebhyaḥ
Ablativesamāviddhāt samāviddhābhyām samāviddhebhyaḥ
Genitivesamāviddhasya samāviddhayoḥ samāviddhānām
Locativesamāviddhe samāviddhayoḥ samāviddheṣu

Compound samāviddha -

Adverb -samāviddham -samāviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria