Declension table of ?samāviṣṭā

Deva

FeminineSingularDualPlural
Nominativesamāviṣṭā samāviṣṭe samāviṣṭāḥ
Vocativesamāviṣṭe samāviṣṭe samāviṣṭāḥ
Accusativesamāviṣṭām samāviṣṭe samāviṣṭāḥ
Instrumentalsamāviṣṭayā samāviṣṭābhyām samāviṣṭābhiḥ
Dativesamāviṣṭāyai samāviṣṭābhyām samāviṣṭābhyaḥ
Ablativesamāviṣṭāyāḥ samāviṣṭābhyām samāviṣṭābhyaḥ
Genitivesamāviṣṭāyāḥ samāviṣṭayoḥ samāviṣṭānām
Locativesamāviṣṭāyām samāviṣṭayoḥ samāviṣṭāsu

Adverb -samāviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria