Declension table of ?samāviṣṭa

Deva

NeuterSingularDualPlural
Nominativesamāviṣṭam samāviṣṭe samāviṣṭāni
Vocativesamāviṣṭa samāviṣṭe samāviṣṭāni
Accusativesamāviṣṭam samāviṣṭe samāviṣṭāni
Instrumentalsamāviṣṭena samāviṣṭābhyām samāviṣṭaiḥ
Dativesamāviṣṭāya samāviṣṭābhyām samāviṣṭebhyaḥ
Ablativesamāviṣṭāt samāviṣṭābhyām samāviṣṭebhyaḥ
Genitivesamāviṣṭasya samāviṣṭayoḥ samāviṣṭānām
Locativesamāviṣṭe samāviṣṭayoḥ samāviṣṭeṣu

Compound samāviṣṭa -

Adverb -samāviṣṭam -samāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria