Declension table of samāviṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāviṣṭaḥ | samāviṣṭau | samāviṣṭāḥ |
Vocative | samāviṣṭa | samāviṣṭau | samāviṣṭāḥ |
Accusative | samāviṣṭam | samāviṣṭau | samāviṣṭān |
Instrumental | samāviṣṭena | samāviṣṭābhyām | samāviṣṭaiḥ |
Dative | samāviṣṭāya | samāviṣṭābhyām | samāviṣṭebhyaḥ |
Ablative | samāviṣṭāt | samāviṣṭābhyām | samāviṣṭebhyaḥ |
Genitive | samāviṣṭasya | samāviṣṭayoḥ | samāviṣṭānām |
Locative | samāviṣṭe | samāviṣṭayoḥ | samāviṣṭeṣu |