Declension table of ?samāviṣṭa

Deva

MasculineSingularDualPlural
Nominativesamāviṣṭaḥ samāviṣṭau samāviṣṭāḥ
Vocativesamāviṣṭa samāviṣṭau samāviṣṭāḥ
Accusativesamāviṣṭam samāviṣṭau samāviṣṭān
Instrumentalsamāviṣṭena samāviṣṭābhyām samāviṣṭaiḥ samāviṣṭebhiḥ
Dativesamāviṣṭāya samāviṣṭābhyām samāviṣṭebhyaḥ
Ablativesamāviṣṭāt samāviṣṭābhyām samāviṣṭebhyaḥ
Genitivesamāviṣṭasya samāviṣṭayoḥ samāviṣṭānām
Locativesamāviṣṭe samāviṣṭayoḥ samāviṣṭeṣu

Compound samāviṣṭa -

Adverb -samāviṣṭam -samāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria