Declension table of ?samāveśitā

Deva

FeminineSingularDualPlural
Nominativesamāveśitā samāveśite samāveśitāḥ
Vocativesamāveśite samāveśite samāveśitāḥ
Accusativesamāveśitām samāveśite samāveśitāḥ
Instrumentalsamāveśitayā samāveśitābhyām samāveśitābhiḥ
Dativesamāveśitāyai samāveśitābhyām samāveśitābhyaḥ
Ablativesamāveśitāyāḥ samāveśitābhyām samāveśitābhyaḥ
Genitivesamāveśitāyāḥ samāveśitayoḥ samāveśitānām
Locativesamāveśitāyām samāveśitayoḥ samāveśitāsu

Adverb -samāveśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria