Declension table of ?samāveśita

Deva

NeuterSingularDualPlural
Nominativesamāveśitam samāveśite samāveśitāni
Vocativesamāveśita samāveśite samāveśitāni
Accusativesamāveśitam samāveśite samāveśitāni
Instrumentalsamāveśitena samāveśitābhyām samāveśitaiḥ
Dativesamāveśitāya samāveśitābhyām samāveśitebhyaḥ
Ablativesamāveśitāt samāveśitābhyām samāveśitebhyaḥ
Genitivesamāveśitasya samāveśitayoḥ samāveśitānām
Locativesamāveśite samāveśitayoḥ samāveśiteṣu

Compound samāveśita -

Adverb -samāveśitam -samāveśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria