Declension table of ?samāvedyā

Deva

FeminineSingularDualPlural
Nominativesamāvedyā samāvedye samāvedyāḥ
Vocativesamāvedye samāvedye samāvedyāḥ
Accusativesamāvedyām samāvedye samāvedyāḥ
Instrumentalsamāvedyayā samāvedyābhyām samāvedyābhiḥ
Dativesamāvedyāyai samāvedyābhyām samāvedyābhyaḥ
Ablativesamāvedyāyāḥ samāvedyābhyām samāvedyābhyaḥ
Genitivesamāvedyāyāḥ samāvedyayoḥ samāvedyānām
Locativesamāvedyāyām samāvedyayoḥ samāvedyāsu

Adverb -samāvedyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria