Declension table of ?samāvatā

Deva

FeminineSingularDualPlural
Nominativesamāvatā samāvate samāvatāḥ
Vocativesamāvate samāvate samāvatāḥ
Accusativesamāvatām samāvate samāvatāḥ
Instrumentalsamāvatayā samāvatābhyām samāvatābhiḥ
Dativesamāvatāyai samāvatābhyām samāvatābhyaḥ
Ablativesamāvatāyāḥ samāvatābhyām samāvatābhyaḥ
Genitivesamāvatāyāḥ samāvatayoḥ samāvatānām
Locativesamāvatāyām samāvatayoḥ samāvatāsu

Adverb -samāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria