Declension table of ?samāvat

Deva

MasculineSingularDualPlural
Nominativesamāvān samāvantau samāvantaḥ
Vocativesamāvan samāvantau samāvantaḥ
Accusativesamāvantam samāvantau samāvataḥ
Instrumentalsamāvatā samāvadbhyām samāvadbhiḥ
Dativesamāvate samāvadbhyām samāvadbhyaḥ
Ablativesamāvataḥ samāvadbhyām samāvadbhyaḥ
Genitivesamāvataḥ samāvatoḥ samāvatām
Locativesamāvati samāvatoḥ samāvatsu

Compound samāvat -

Adverb -samāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria