Declension table of ?samāvartinī

Deva

FeminineSingularDualPlural
Nominativesamāvartinī samāvartinyau samāvartinyaḥ
Vocativesamāvartini samāvartinyau samāvartinyaḥ
Accusativesamāvartinīm samāvartinyau samāvartinīḥ
Instrumentalsamāvartinyā samāvartinībhyām samāvartinībhiḥ
Dativesamāvartinyai samāvartinībhyām samāvartinībhyaḥ
Ablativesamāvartinyāḥ samāvartinībhyām samāvartinībhyaḥ
Genitivesamāvartinyāḥ samāvartinyoḥ samāvartinīnām
Locativesamāvartinyām samāvartinyoḥ samāvartinīṣu

Compound samāvartini - samāvartinī -

Adverb -samāvartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria