Declension table of samāvartanaprayoga

Deva

MasculineSingularDualPlural
Nominativesamāvartanaprayogaḥ samāvartanaprayogau samāvartanaprayogāḥ
Vocativesamāvartanaprayoga samāvartanaprayogau samāvartanaprayogāḥ
Accusativesamāvartanaprayogam samāvartanaprayogau samāvartanaprayogān
Instrumentalsamāvartanaprayogeṇa samāvartanaprayogābhyām samāvartanaprayogaiḥ
Dativesamāvartanaprayogāya samāvartanaprayogābhyām samāvartanaprayogebhyaḥ
Ablativesamāvartanaprayogāt samāvartanaprayogābhyām samāvartanaprayogebhyaḥ
Genitivesamāvartanaprayogasya samāvartanaprayogayoḥ samāvartanaprayogāṇām
Locativesamāvartanaprayoge samāvartanaprayogayoḥ samāvartanaprayogeṣu

Compound samāvartanaprayoga -

Adverb -samāvartanaprayogam -samāvartanaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria