Declension table of samāvartanaprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāvartanaprayogaḥ | samāvartanaprayogau | samāvartanaprayogāḥ |
Vocative | samāvartanaprayoga | samāvartanaprayogau | samāvartanaprayogāḥ |
Accusative | samāvartanaprayogam | samāvartanaprayogau | samāvartanaprayogān |
Instrumental | samāvartanaprayogeṇa | samāvartanaprayogābhyām | samāvartanaprayogaiḥ |
Dative | samāvartanaprayogāya | samāvartanaprayogābhyām | samāvartanaprayogebhyaḥ |
Ablative | samāvartanaprayogāt | samāvartanaprayogābhyām | samāvartanaprayogebhyaḥ |
Genitive | samāvartanaprayogasya | samāvartanaprayogayoḥ | samāvartanaprayogāṇām |
Locative | samāvartanaprayoge | samāvartanaprayogayoḥ | samāvartanaprayogeṣu |