Declension table of ?samāvartanādiprayoga

Deva

MasculineSingularDualPlural
Nominativesamāvartanādiprayogaḥ samāvartanādiprayogau samāvartanādiprayogāḥ
Vocativesamāvartanādiprayoga samāvartanādiprayogau samāvartanādiprayogāḥ
Accusativesamāvartanādiprayogam samāvartanādiprayogau samāvartanādiprayogān
Instrumentalsamāvartanādiprayogeṇa samāvartanādiprayogābhyām samāvartanādiprayogaiḥ samāvartanādiprayogebhiḥ
Dativesamāvartanādiprayogāya samāvartanādiprayogābhyām samāvartanādiprayogebhyaḥ
Ablativesamāvartanādiprayogāt samāvartanādiprayogābhyām samāvartanādiprayogebhyaḥ
Genitivesamāvartanādiprayogasya samāvartanādiprayogayoḥ samāvartanādiprayogāṇām
Locativesamāvartanādiprayoge samāvartanādiprayogayoḥ samāvartanādiprayogeṣu

Compound samāvartanādiprayoga -

Adverb -samāvartanādiprayogam -samāvartanādiprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria