Declension table of samāvartanādiprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāvartanādiprayogaḥ | samāvartanādiprayogau | samāvartanādiprayogāḥ |
Vocative | samāvartanādiprayoga | samāvartanādiprayogau | samāvartanādiprayogāḥ |
Accusative | samāvartanādiprayogam | samāvartanādiprayogau | samāvartanādiprayogān |
Instrumental | samāvartanādiprayogeṇa | samāvartanādiprayogābhyām | samāvartanādiprayogaiḥ |
Dative | samāvartanādiprayogāya | samāvartanādiprayogābhyām | samāvartanādiprayogebhyaḥ |
Ablative | samāvartanādiprayogāt | samāvartanādiprayogābhyām | samāvartanādiprayogebhyaḥ |
Genitive | samāvartanādiprayogasya | samāvartanādiprayogayoḥ | samāvartanādiprayogāṇām |
Locative | samāvartanādiprayoge | samāvartanādiprayogayoḥ | samāvartanādiprayogeṣu |