Declension table of ?samāvartamānā

Deva

FeminineSingularDualPlural
Nominativesamāvartamānā samāvartamāne samāvartamānāḥ
Vocativesamāvartamāne samāvartamāne samāvartamānāḥ
Accusativesamāvartamānām samāvartamāne samāvartamānāḥ
Instrumentalsamāvartamānayā samāvartamānābhyām samāvartamānābhiḥ
Dativesamāvartamānāyai samāvartamānābhyām samāvartamānābhyaḥ
Ablativesamāvartamānāyāḥ samāvartamānābhyām samāvartamānābhyaḥ
Genitivesamāvartamānāyāḥ samāvartamānayoḥ samāvartamānānām
Locativesamāvartamānāyām samāvartamānayoḥ samāvartamānāsu

Adverb -samāvartamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria