Declension table of samāvartamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāvartamānam | samāvartamāne | samāvartamānāni |
Vocative | samāvartamāna | samāvartamāne | samāvartamānāni |
Accusative | samāvartamānam | samāvartamāne | samāvartamānāni |
Instrumental | samāvartamānena | samāvartamānābhyām | samāvartamānaiḥ |
Dative | samāvartamānāya | samāvartamānābhyām | samāvartamānebhyaḥ |
Ablative | samāvartamānāt | samāvartamānābhyām | samāvartamānebhyaḥ |
Genitive | samāvartamānasya | samāvartamānayoḥ | samāvartamānānām |
Locative | samāvartamāne | samāvartamānayoḥ | samāvartamāneṣu |