Declension table of ?samāvartamāna

Deva

NeuterSingularDualPlural
Nominativesamāvartamānam samāvartamāne samāvartamānāni
Vocativesamāvartamāna samāvartamāne samāvartamānāni
Accusativesamāvartamānam samāvartamāne samāvartamānāni
Instrumentalsamāvartamānena samāvartamānābhyām samāvartamānaiḥ
Dativesamāvartamānāya samāvartamānābhyām samāvartamānebhyaḥ
Ablativesamāvartamānāt samāvartamānābhyām samāvartamānebhyaḥ
Genitivesamāvartamānasya samāvartamānayoḥ samāvartamānānām
Locativesamāvartamāne samāvartamānayoḥ samāvartamāneṣu

Compound samāvartamāna -

Adverb -samāvartamānam -samāvartamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria