Declension table of ?samāvartamāna

Deva

MasculineSingularDualPlural
Nominativesamāvartamānaḥ samāvartamānau samāvartamānāḥ
Vocativesamāvartamāna samāvartamānau samāvartamānāḥ
Accusativesamāvartamānam samāvartamānau samāvartamānān
Instrumentalsamāvartamānena samāvartamānābhyām samāvartamānaiḥ samāvartamānebhiḥ
Dativesamāvartamānāya samāvartamānābhyām samāvartamānebhyaḥ
Ablativesamāvartamānāt samāvartamānābhyām samāvartamānebhyaḥ
Genitivesamāvartamānasya samāvartamānayoḥ samāvartamānānām
Locativesamāvartamāne samāvartamānayoḥ samāvartamāneṣu

Compound samāvartamāna -

Adverb -samāvartamānam -samāvartamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria