Declension table of ?samāvarjitaketu_ā

Deva

FeminineSingularDualPlural
Nominativesamāvarjitaketu_ā samāvarjitaketu_e samāvarjitaketu_āḥ
Vocativesamāvarjitaketu_e samāvarjitaketu_e samāvarjitaketu_āḥ
Accusativesamāvarjitaketu_ām samāvarjitaketu_e samāvarjitaketu_āḥ
Instrumentalsamāvarjitaketu_ayā samāvarjitaketu_ābhyām samāvarjitaketu_ābhiḥ
Dativesamāvarjitaketu_āyai samāvarjitaketu_ābhyām samāvarjitaketu_ābhyaḥ
Ablativesamāvarjitaketu_āyāḥ samāvarjitaketu_ābhyām samāvarjitaketu_ābhyaḥ
Genitivesamāvarjitaketu_āyāḥ samāvarjitaketu_ayoḥ samāvarjitaketu_ānām
Locativesamāvarjitaketu_āyām samāvarjitaketu_ayoḥ samāvarjitaketu_āsu

Adverb -samāvarjitaketu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria