Declension table of ?samāvarjitaketu

Deva

NeuterSingularDualPlural
Nominativesamāvarjitaketu samāvarjitaketunī samāvarjitaketūni
Vocativesamāvarjitaketu samāvarjitaketunī samāvarjitaketūni
Accusativesamāvarjitaketu samāvarjitaketunī samāvarjitaketūni
Instrumentalsamāvarjitaketunā samāvarjitaketubhyām samāvarjitaketubhiḥ
Dativesamāvarjitaketune samāvarjitaketubhyām samāvarjitaketubhyaḥ
Ablativesamāvarjitaketunaḥ samāvarjitaketubhyām samāvarjitaketubhyaḥ
Genitivesamāvarjitaketunaḥ samāvarjitaketunoḥ samāvarjitaketūnām
Locativesamāvarjitaketuni samāvarjitaketunoḥ samāvarjitaketuṣu

Compound samāvarjitaketu -

Adverb -samāvarjitaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria