Declension table of ?samāvarjitaketu

Deva

MasculineSingularDualPlural
Nominativesamāvarjitaketuḥ samāvarjitaketū samāvarjitaketavaḥ
Vocativesamāvarjitaketo samāvarjitaketū samāvarjitaketavaḥ
Accusativesamāvarjitaketum samāvarjitaketū samāvarjitaketūn
Instrumentalsamāvarjitaketunā samāvarjitaketubhyām samāvarjitaketubhiḥ
Dativesamāvarjitaketave samāvarjitaketubhyām samāvarjitaketubhyaḥ
Ablativesamāvarjitaketoḥ samāvarjitaketubhyām samāvarjitaketubhyaḥ
Genitivesamāvarjitaketoḥ samāvarjitaketvoḥ samāvarjitaketūnām
Locativesamāvarjitaketau samāvarjitaketvoḥ samāvarjitaketuṣu

Compound samāvarjitaketu -

Adverb -samāvarjitaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria