Declension table of ?samāvarjita

Deva

NeuterSingularDualPlural
Nominativesamāvarjitam samāvarjite samāvarjitāni
Vocativesamāvarjita samāvarjite samāvarjitāni
Accusativesamāvarjitam samāvarjite samāvarjitāni
Instrumentalsamāvarjitena samāvarjitābhyām samāvarjitaiḥ
Dativesamāvarjitāya samāvarjitābhyām samāvarjitebhyaḥ
Ablativesamāvarjitāt samāvarjitābhyām samāvarjitebhyaḥ
Genitivesamāvarjitasya samāvarjitayoḥ samāvarjitānām
Locativesamāvarjite samāvarjitayoḥ samāvarjiteṣu

Compound samāvarjita -

Adverb -samāvarjitam -samāvarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria