Declension table of samāvarjitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāvarjitaḥ | samāvarjitau | samāvarjitāḥ |
Vocative | samāvarjita | samāvarjitau | samāvarjitāḥ |
Accusative | samāvarjitam | samāvarjitau | samāvarjitān |
Instrumental | samāvarjitena | samāvarjitābhyām | samāvarjitaiḥ |
Dative | samāvarjitāya | samāvarjitābhyām | samāvarjitebhyaḥ |
Ablative | samāvarjitāt | samāvarjitābhyām | samāvarjitebhyaḥ |
Genitive | samāvarjitasya | samāvarjitayoḥ | samāvarjitānām |
Locative | samāvarjite | samāvarjitayoḥ | samāvarjiteṣu |