Declension table of ?samāvarjita

Deva

MasculineSingularDualPlural
Nominativesamāvarjitaḥ samāvarjitau samāvarjitāḥ
Vocativesamāvarjita samāvarjitau samāvarjitāḥ
Accusativesamāvarjitam samāvarjitau samāvarjitān
Instrumentalsamāvarjitena samāvarjitābhyām samāvarjitaiḥ samāvarjitebhiḥ
Dativesamāvarjitāya samāvarjitābhyām samāvarjitebhyaḥ
Ablativesamāvarjitāt samāvarjitābhyām samāvarjitebhyaḥ
Genitivesamāvarjitasya samāvarjitayoḥ samāvarjitānām
Locativesamāvarjite samāvarjitayoḥ samāvarjiteṣu

Compound samāvarjita -

Adverb -samāvarjitam -samāvarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria