Declension table of ?samāvarjana

Deva

NeuterSingularDualPlural
Nominativesamāvarjanam samāvarjane samāvarjanāni
Vocativesamāvarjana samāvarjane samāvarjanāni
Accusativesamāvarjanam samāvarjane samāvarjanāni
Instrumentalsamāvarjanena samāvarjanābhyām samāvarjanaiḥ
Dativesamāvarjanāya samāvarjanābhyām samāvarjanebhyaḥ
Ablativesamāvarjanāt samāvarjanābhyām samāvarjanebhyaḥ
Genitivesamāvarjanasya samāvarjanayoḥ samāvarjanānām
Locativesamāvarjane samāvarjanayoḥ samāvarjaneṣu

Compound samāvarjana -

Adverb -samāvarjanam -samāvarjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria