Declension table of ?samāvalokya

Deva

MasculineSingularDualPlural
Nominativesamāvalokyaḥ samāvalokyau samāvalokyāḥ
Vocativesamāvalokya samāvalokyau samāvalokyāḥ
Accusativesamāvalokyam samāvalokyau samāvalokyān
Instrumentalsamāvalokyena samāvalokyābhyām samāvalokyaiḥ samāvalokyebhiḥ
Dativesamāvalokyāya samāvalokyābhyām samāvalokyebhyaḥ
Ablativesamāvalokyāt samāvalokyābhyām samāvalokyebhyaḥ
Genitivesamāvalokyasya samāvalokyayoḥ samāvalokyānām
Locativesamāvalokye samāvalokyayoḥ samāvalokyeṣu

Compound samāvalokya -

Adverb -samāvalokyam -samāvalokyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria