Declension table of ?samāvajjāmī_ā

Deva

FeminineSingularDualPlural
Nominativesamāvajjāmī_ā samāvajjāmī_e samāvajjāmī_āḥ
Vocativesamāvajjāmī_e samāvajjāmī_e samāvajjāmī_āḥ
Accusativesamāvajjāmī_ām samāvajjāmī_e samāvajjāmī_āḥ
Instrumentalsamāvajjāmī_ayā samāvajjāmī_ābhyām samāvajjāmī_ābhiḥ
Dativesamāvajjāmī_āyai samāvajjāmī_ābhyām samāvajjāmī_ābhyaḥ
Ablativesamāvajjāmī_āyāḥ samāvajjāmī_ābhyām samāvajjāmī_ābhyaḥ
Genitivesamāvajjāmī_āyāḥ samāvajjāmī_ayoḥ samāvajjāmī_ānām
Locativesamāvajjāmī_āyām samāvajjāmī_ayoḥ samāvajjāmī_āsu

Adverb -samāvajjāmī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria