Declension table of ?samāvadvīrya

Deva

NeuterSingularDualPlural
Nominativesamāvadvīryam samāvadvīrye samāvadvīryāṇi
Vocativesamāvadvīrya samāvadvīrye samāvadvīryāṇi
Accusativesamāvadvīryam samāvadvīrye samāvadvīryāṇi
Instrumentalsamāvadvīryeṇa samāvadvīryābhyām samāvadvīryaiḥ
Dativesamāvadvīryāya samāvadvīryābhyām samāvadvīryebhyaḥ
Ablativesamāvadvīryāt samāvadvīryābhyām samāvadvīryebhyaḥ
Genitivesamāvadvīryasya samāvadvīryayoḥ samāvadvīryāṇām
Locativesamāvadvīrye samāvadvīryayoḥ samāvadvīryeṣu

Compound samāvadvīrya -

Adverb -samāvadvīryam -samāvadvīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria