Declension table of ?samāvadvīrya

Deva

MasculineSingularDualPlural
Nominativesamāvadvīryaḥ samāvadvīryau samāvadvīryāḥ
Vocativesamāvadvīrya samāvadvīryau samāvadvīryāḥ
Accusativesamāvadvīryam samāvadvīryau samāvadvīryān
Instrumentalsamāvadvīryeṇa samāvadvīryābhyām samāvadvīryaiḥ samāvadvīryebhiḥ
Dativesamāvadvīryāya samāvadvīryābhyām samāvadvīryebhyaḥ
Ablativesamāvadvīryāt samāvadvīryābhyām samāvadvīryebhyaḥ
Genitivesamāvadvīryasya samāvadvīryayoḥ samāvadvīryāṇām
Locativesamāvadvīrye samāvadvīryayoḥ samāvadvīryeṣu

Compound samāvadvīrya -

Adverb -samāvadvīryam -samāvadvīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria